C 4-13 Pīṭhāvatārastotra

Manuscript culture infobox

Filmed in: C 4/13
Title: Pīṭhāvatārastotra
Dimensions: 32.5 x 4.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 548
Acc No.: Kesar 47
Remarks:

Reel No. C 4-13

Inventory No. 53367

Title Pīṭhāvatārastotra / Pīṭhāvatārastuti

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 4.8 cm

Binding Hole(s) one in center-left

Folios 5

Lines per Folio 5

Foliation figures in the right margin on the verso

Scribe Rudradāsa

Date of Copying [NS] 548 (~ 1428 C.E.)

King Jayajyotirmalla

Owner/Deliverer Tejarāma Somaśarman?

Place of Deposit Kaiser

Accession No. 47

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

brahmāṇī brahmasāvitrī brahmatatvavibhedanī |
caturbhujaṃ caturvvaktraṃ caturvvadana(!)parāyaṇī ||
caturbhujavilaṃvyāpi caturyugaparāyaṇī |
haṃsayuktavimānasthaṃ saumyarūpaṃ pitāmahi ||
pustakañ japamālañ ca 〇 varadābhayapāṇinā |
pītapuṣparatā devī pītāṅgī pītavāsasā ||
pītopahārasantuṣṭā pītagaṃdhānulepanī |
uḍuṃbaratalāvasthā prayāgakṣetravāsa〇nī ||
pūrvvapīṭhasthitā nityaṃ brahmaśakti namo 'stu te || 1 ||

māheśvarī mahādevī mohamāyānurañjanī |
mahāvṛṣabham ārūḍhā mahāhūṃkāranādanī ||
himamaukti(!)〇nibhan dehaṃ kapālaṃ śaśiśekharī ||
trilocanī triśulañ ca akṣaśūtrakamaṇḍaluṃ ||
nāgālaṃkārasatvvāṃge dakṣiṇena varapradā |
sṛṣṭisthitivināśānāṃ sarvvavyādhī sureśvarī ||
svetapuṣparatā devī svetāṃgī svetavāsasī |
svetavastraparīdhānā muktābharaṇabh⁅ū⁆ṣiṇī (fol. 2r) ||
vārāṇasyāṃ mahākṣetre tālavṛkṣānuvāsinī |
āgneyā sthitā pīṭhe māheśvarī namo 'stu te || 2 ||
(fol. 1v1–5, 2r1)

End

nāśayet sa viṣaṃ ghoraṃ nāśayed abhicārakṛt |
nāśayel lokadveṣyāṇi nāśayet sarvva(p)ī(ḍ)(fol. 5r)kaṃ |
āyur ārogyam aiśvaryaṃ dhanadhānyavivarddhanaṃ ||
dharmmārthakāmamokṣāṇāṃ yaso saubhāgyam uttamaṃ |
ṛddhisiddhiśriyaṃ lakṣmī vidyā jñāna sutānvite ||
buddhiprajñāsumitrañ ca varddhante ca dine dine |
sakālamaraṇaṃ tasya utpātaṃ nāśayet sadā || 〇
sarvvaloka praśaṃsaṃti dīrghāyuś ca labhyate ||
(fol. 4v5–5r2)

Colophon

iti pīṭhanirṇṇaye devyā mate pīṭhāvatārastotraḥ samāptaḥ || ❁ ||

samvat 548 āṣāḍhaśuddhiḥ || tra〇yodaśyāṃ tithau || jyeṣṭ[h]anakṣatre || brahmayoge || śukravāsare || saṃpūrṇṇadine || likhita śrīsohalanihmaṃ brahmapuromo(ḍhā) gṛhavāstavya dvijavara śrīrudradāsena 〇 parārthahetunā || śrīvidyāpīṭhi li(vī)ccheṃ dvijavarottama śrītejarāmasomaśarmmanasya pustako 'ya pāṭhārthahetunā ||

yadi śuddham asuddhaṃ vā lekhako nāsti doṣaḥ ||
rājādhirāja parameśvara paramabhaṭṭāraka śrīśrījayajyotimalladevasya vijayarājye || śubha ||
(fol. 5r2–5)

Microfilm Details

Reel No. C 4/13

Date of Filming 07-11-1975

Exposures 9

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 20-01-2014