C 4-13 Pīṭhāvatārastotra
Manuscript culture infobox
Filmed in: C 4/13
Title: Pīṭhāvatārastotra
Dimensions: 32.5 x 4.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 548
Acc No.: Kesar 47
Remarks:
Reel No. C 4-13
Inventory No. 53367
Title Pīṭhāvatārastotra / Pīṭhāvatārastuti
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 32.5 x 4.8 cm
Binding Hole(s) one in center-left
Folios 5
Lines per Folio 5
Foliation figures in the right margin on the verso
Scribe Rudradāsa
Date of Copying [NS] 548 (~ 1428 C.E.)
King Jayajyotirmalla
Owner/Deliverer Tejarāma Somaśarman?
Place of Deposit Kaiser
Accession No. 47
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
brahmāṇī brahmasāvitrī brahmatatvavibhedanī |
caturbhujaṃ caturvvaktraṃ caturvvadana(!)parāyaṇī ||
caturbhujavilaṃvyāpi caturyugaparāyaṇī |
haṃsayuktavimānasthaṃ saumyarūpaṃ pitāmahi ||
pustakañ japamālañ ca 〇 varadābhayapāṇinā |
pītapuṣparatā devī pītāṅgī pītavāsasā ||
pītopahārasantuṣṭā pītagaṃdhānulepanī |
uḍuṃbaratalāvasthā prayāgakṣetravāsa〇nī ||
pūrvvapīṭhasthitā nityaṃ brahmaśakti namo 'stu te || 1 ||
māheśvarī mahādevī mohamāyānurañjanī |
mahāvṛṣabham ārūḍhā mahāhūṃkāranādanī ||
himamaukti(!)〇nibhan dehaṃ kapālaṃ śaśiśekharī ||
trilocanī triśulañ ca akṣaśūtrakamaṇḍaluṃ ||
nāgālaṃkārasatvvāṃge dakṣiṇena varapradā |
sṛṣṭisthitivināśānāṃ sarvvavyādhī sureśvarī ||
svetapuṣparatā devī svetāṃgī svetavāsasī |
svetavastraparīdhānā muktābharaṇabh⁅ū⁆ṣiṇī (fol. 2r) ||
vārāṇasyāṃ mahākṣetre tālavṛkṣānuvāsinī |
āgneyā sthitā pīṭhe māheśvarī namo 'stu te || 2 ||
(fol. 1v1–5, 2r1)
End
nāśayet sa viṣaṃ ghoraṃ nāśayed abhicārakṛt |
nāśayel lokadveṣyāṇi nāśayet sarvva(p)ī(ḍ)(fol. 5r)kaṃ |
āyur ārogyam aiśvaryaṃ dhanadhānyavivarddhanaṃ ||
dharmmārthakāmamokṣāṇāṃ yaso saubhāgyam uttamaṃ |
ṛddhisiddhiśriyaṃ lakṣmī vidyā jñāna sutānvite ||
buddhiprajñāsumitrañ ca varddhante ca dine dine |
sakālamaraṇaṃ tasya utpātaṃ nāśayet sadā || 〇
sarvvaloka praśaṃsaṃti dīrghāyuś ca labhyate ||
(fol. 4v5–5r2)
Colophon
iti pīṭhanirṇṇaye devyā mate pīṭhāvatārastotraḥ samāptaḥ || ❁ ||
samvat 548 āṣāḍhaśuddhiḥ || tra〇yodaśyāṃ tithau || jyeṣṭ[h]anakṣatre || brahmayoge || śukravāsare || saṃpūrṇṇadine || likhita śrīsohalanihmaṃ brahmapuromo(ḍhā) gṛhavāstavya dvijavara śrīrudradāsena 〇 parārthahetunā || śrīvidyāpīṭhi li(vī)ccheṃ dvijavarottama śrītejarāmasomaśarmmanasya pustako 'ya pāṭhārthahetunā ||
yadi śuddham asuddhaṃ vā lekhako nāsti doṣaḥ ||
rājādhirāja parameśvara paramabhaṭṭāraka śrīśrījayajyotimalladevasya vijayarājye || śubha ||
(fol. 5r2–5)
Microfilm Details
Reel No. C 4/13
Date of Filming 07-11-1975
Exposures 9
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 20-01-2014